श्रीकृष्ण मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम्।
ह्रदयं मधुरं गमनं मधुरं मधुरातिपतेरखिलं मधुरम् ॥1॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥2॥
वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरम्।
नृत्यं मधुरं सख्यं मधुरं मधुरातिपतेरखिलं मधुरम् ॥3॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुरातिपतेरखिलं मधुरम् ॥4॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम्।
वमितं मधुरं शमितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥5॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीथी मधुरा।
सलिलं मधुरं कमलं मधुरं मधुरातिपतेरखिलं मधुरम् ॥6॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं शिष्टं मधुरं मधुरातिपतेरखिलं मधुरम् ॥7॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुरातिपतेरखिलं मधुरम् ॥8॥
इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकम् सम्पूर्णम् ।
* * * * *
श्रीकृष्ण मधुराष्टकम् (अर्थ)
अधरं(होंठ) मधुरं वदनं(मुख) मधुरं नयनं(नेत्र) मधुरं हसितं(हास्य) मधुरम्।
ह्रदयं(दिल) मधुरं गमनं(गति) मधुरं मधुरातिपतेरखिलं मधुरम् ॥1॥
वचनं(वाणी) मधुरं चरितं(चरित्र) मधुरं वसनं(वस्त्र) मधुरं वलितं(हावभाव) मधुरम् ।
चलितं(चाल) मधुरं भ्रमितं(भ्रमण) मधुरं मधुरातिपतेरखिलं मधुरम् ॥2॥
वेणुर्मधुरो(बांसुरी) रेणुर्मधुर:(चरण-रज) पाणिर्मधुर:(हाथ) पादौ(चरण) मधुरम्।
नृत्यं मधुरं सख्यं(सखा भाव) मधुरं मधुरातिपतेरखिलं मधुरम् ॥3॥
गीतं मधुरं पीतं(पीना) मधुरं भुक्तं(भोजन) मधुरं सुप्तं(सोना) मधुरम्।
रूपं मधुरं तिलकं मधुरं मधुरातिपतेरखिलं मधुरम् ॥4॥
करणं(कार्य) मधुरं तरणं(तैरना) मधुरं हरणं(हरना) मधुरं रमणं(रहना) मधुरम्।
वमितं(उद्गार-बोलना) मधुरं शमितं(शांति) मधुरं मधुरातिपतेरखिलं मधुरम् ॥5॥
गुञ्जा(माला के मोती) मधुरा माला मधुरा यमुना मधुरा वीथी(तरंगें) मधुरा।
सलिलं(पानी) मधुरं कमलं मधुरं मधुरातिपतेरखिलं मधुरम् ॥6॥
गोपी मधुरा लीला मधुरा युक्तं(संयोग) मधुरं मुक्तं(वियोग) मधुरम्।
दृष्टं(निरीक्षण-देखना) मधुरं शिष्टं(शिष्टाचार) मधुरं मधुरातिपतेरखिलं मधुरम् ॥7॥
गोपा(गोप) मधुरा गावो(गाएं) मधुरा यष्टिर्मधुरा(लकुटी-लाठी) सृष्टिर्मधुरा(रचना) ।
दलितं(दलन-मारना) मधुरं फलितं(फल) मधुरं मधुरातिपतेरखिलं मधुरम् ॥8॥
इति श्रीमद्वल्लभाचार्यकृतं मधुराष्टकम् सम्पूर्णम् ।
* * * * *
No comments:
Post a Comment